Monday, May 23, 2011

शिवाष्टोत्तरशत नामावलि – 108

ॐ शिवाय नमः
महेश्वराय नमः
शंभवे नमः
पिनाकिने नमः
शशिशेखराय नमः
वामदेवाय नमः
विरूपाक्षाय नमः
कपर्दिने नमः
नीललोहिताय नमः
शंकराय नमः
शूलपाणये नमः
खट्वांगिने नमः
विष्णुवल्लभाय नमः
शिपिविष्टाय नमः
अंबिकानाथाय नमः
श्रीकण्ठाय नमः
भक्तवत्सलाय नमः
भवाय नमः
शर्वाय नमः
त्रिलोकेशाय नमः
शितिकण्ठाय नमः
शिवा प्रियाय नमः
उग्राय नमः
कपालिने नमः
कामारये नमः
अन्धकासुरसृदनाय नमः
गंगाधराय नमः
ललाटाक्षाय नमः
कालकालाय नमः
कृपानिधये नमः
भीमाय नमः
परशुहस्ताय नमः
मृगपाणये नमः
जटाधराय नमः
कैलाशवासिने नमः
कवचिने नमः
कठोराय नमः
त्रिपुरान्तकाय नमः
वृषांकाय नमः
वृषभारूढाय नमः
भस्मोद्धूलित विग्रहाय नमः
सामप्रियाय नमः
स्वरमयाय नमः
त्रयीमूर्तये नमः
अनीश्वराय नमः
सर्वज्ञाय नमः
परमात्मने नमः
सोमसूर्याग्निलोचनाय नमः
हविषे नमः
यज्ञमयाय नमः
सोमाय नमः
पंचवक्त्राय नमः
सदाशिवाय नमः
विश्वेश्वराय नमः
वीरभद्राय नमः
गणनाथाय नमः
प्रजापतये नमः
हिरण्यरेतसे नमः
दुर्धर्षाय नमः
गिरीशाय नमः
गिरिशाय नमः
अनघाय नमः
भुजंगभूषणाय नमः
भर्गाय नमः
गिरिधन्वने नमः
गिरिप्रियाय नमः
कृत्तिवाससे नमः
पुरारातये नमः
भगवते नमः
प्रमथाधिपाय नमः
मृत्युंजयाय नमः
सूक्ष्मतनवे नमः
जगद्व्यापिने नमः
जगद्गुरुवे नमः
व्योमकेशाय नमः
महासेनजनकाय नमः
चारुविक्रमाय नमः
रुद्राय नमः
भूतपतये नमः
स्थाणवे नमः
अहयेबुध्न्याय नमः
दिगंबराय नमः
अष्टमूर्तये नमः
अनेकात्मने नमः
सात्विकाय नमः
शुद्धविग्रहाय नमः
शाश्वताय नमः
खण्डपरशवे नमः
अज्ञाय नमः
पाशविमोचकाय नमः
मृडाय नमः
पशुपतये नमः
देवाय नमः
महादेवाय नमः
अव्ययाय नमः
हरये नमः
भगनेत्रभिदे नमः
अव्यक्ताय नमः
दक्षाध्वरहराय नमः
हराय नमः
पूषदन्तभिदे नमः
अव्यग्राय नमः
सहस्राक्षाय नमः
सहस्रपदे नमः
अपवर्गप्रदाय नमः
अनन्ताय नमः
तारकाय नमः
परमेश्वराय नमः
.. इति श्रीशिवाष्टोत्तरशत
नामावलिः ..

No comments:

Post a Comment

नई पोस्ट

हिन्दु धर्म ने ही विश्व को सहिष्णुता का पाठ पढ़ाया

____________________________________________ हिन्दू-धर्मका हित-साधन प्रकार ही विश्वके समस्त धर्मों एवं वर्गोसे भिन्न है। यहाँ किसीको हिन्दू ...