Sunday, February 6, 2011

॥ अथ देव्याः कवचम् ॥ (संस्कृत)

अस्य श्रीचण्डीकवचस्य
ब्रह्मा ऋषि :, अनुष्टुप्
छन्द:, चामुण्डा देवता,
अङ्गन्यासोक्त
मातरो बीजम् ,
दिग्बन्धदेवतास्तत्त्वम्,
श्रीजगदम्बाप्रीत्यर्थे
सप्तशतीपाठाङ्गत्वेन जपे
विनियोग :।
नमश्चण्डिकायै॥
मार्कण्डेय उवाच
यद्गुह्यं परमं लोके
सर्वरक्षाकरं नृणाम्। यन्न
कस्यचिदाख्यातं तन्मे
ब्रूहि पितामह॥ 1॥
ब्रह्मोवाच
अस्ति गुह्यतमं विप्र
सर्वभूतोपकारकम्।
देव्यास्तु कवचं पुण्यं
तच्छृणुष्व महामुने॥ 2॥
प्रथमं शैलपुत्री च
द्वितीयं ब्रह्मचारिणी।
तृतीयं
चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्॥
3 ॥
पञ्चमं स्कन्दमातेति षष्ठं
कात्यायनीति च। सप्तमं
कालरात्रीति महागौरीति चाष्टमम्॥
4 ॥
नवं सिद्धिदात्री च
नवदुर्गा : प्रकीर्तिता:।
उक्त ान्येतानि नामानि ब्रह्मणैव
महात्मना॥ 5॥
अग्निना दह्यमानस्तु
शत्रुमध्ये गतो रणे। विषमे
दुर्गमे चैव भयार्ता : शरणं
गता:॥6॥
न तेषां जायते किंचिदशुभं
रणसंकटे। नापदं तस्य
पश्यामि शोकदु :खभयं न हि॥
7॥
यैस्तु
भक्त्या स्मृता नूनं
तेषां वृद्धि : प्रजायते। ये
त्वां स्मरन्ति देवेशि रक्षसे
तान्न संशय :॥8॥
प्रेतसंस्था तु
चामुण्डा वाराही महिषासना।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना॥
9 ॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना।
लक्ष्मी :
पद्मासना देवी पद्महस्ता हरिप्रिया॥
10 ॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता॥
11 ॥
इत्येता मातर: सर्वा:
सर्वयोगसमन्विता:।
नानाभरणशोभाढया नानारत्नोपशोभिता:॥
12॥
दृश्यन्ते रथमारूढा देव्य:
क्रोधसमाकुला:। शङ्खं
चक्रं गदां शक्तिं हलं च
मुसलायुधम्॥ 13॥
खेटकं तोमरं चैव परशुं
पाशमेव च। कुन्तायुधं
त्रिशूलं च
शार्ङ्गमायुधमुत्तमम्॥
14 ॥
दैत्यानां देहनाशाय
भक्त ानामभयाय च।
धारयन्त्यायुधानीत्थं
देवानां च हिताय वै॥ 15॥
नमस्तेऽस्तु महारौद्रे
महाघोरपराक्रमे। महाबले
महोत्साहे महाभयविनाशिनि॥
16 ॥
त्राहि मां देवि दुष्प्रेक्ष्ये
शत्रूणां भयवर्धिनि।
प्राच्यां रक्षतु
मामैन्द्री आग्नेय्यामग्निदेवता॥
17 ॥
दक्षिणेऽवतु
वाराही नैर्ऋत्यां खड्गधारिणी।
प्रतीच्यां वारुणी रक्षेद्
वायव्यां मृगवाहिनी॥ 18॥
उदीच्यां पातु
कौमारी ऐशान्यां शूलधारिणी।
ऊध्र्व ब्रह्माणि मे
रक्षेदधस्ताद्
वैष्णवी तथा॥ 19॥
एवं दश
दिशो रक्षेच्चामुण्डा शववाहना।
जया मे चाग्रत : पातु
विजया पातु पृष्ठत:॥ 20॥
अजिता वामपाश्र्वे तु
दक्षिणे चापराजिता।
शिखामुद्योतिनी रक्षेदुमा मूिर्ध्न
व्यवस्थिता॥ 21॥
मालाधरी ललाटे च
भ्रुवौ रक्षेद् यशस्विनी।
त्रिनेत्रा च
भ्रुवोर्मध्ये यमघण्टा च
नासिके॥ 22॥
शङ्खिनी चक्षुषोर्मध्ये
श्रोत्रयोद्र्वारवासिनी।
कपोलौ कालिका रक्षेत्कर्णमूले
तु शांकरी॥ 23॥
नासिकायां सुगन्धा च
उत्तरोष्ठे च चर्चिका।
अधरे चामृतकला जिह्वायां च
सरस्वती॥ 24॥
दन्तान् रक्षतु
कौमारी कण्ठदेशे तु
चण्डिका।
घण्टिकां चित्रघण्टा च
महामाया च तालुके॥ 25॥
कामाक्षी चिबुकं रक्षेद्
वाचं मे सर्वमङ्गला।
ग्रीवायां भद्रकाली च
पृष्ठवंशे धनुर्धरी॥ 26॥
नीलग्रीवा बहि:कण्ठे
नलिकां नलकूबरी। स्कन्धयो:
खड्गिनी रक्षेद् बाहू मे
वज्रधारिणी॥ 27॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु
च।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी॥
28 ॥
स्तनौ रक्षेन्महादेवी मन:
शोकविनाशिनी। हृदये
ललिता देवी उदरे
शूलधारिणी॥ 29॥
नाभौ च कामिनी रक्षेद्
गुह्यं गुह्येश्वरी तथा।
पूतना कामिका मेढं गुदे
महिषवाहिनी॥ 30॥
कटयां भगवती रक्षेज्जानुनी विन्ध्यवासिनी।
जङ्घे
महाबला रक्षेत्सर्वकामप्रदायिनी॥
31 ॥
गुल्फयोर्नारसिंही च
पादपृष्ठे तु तैजसी।
पादाङ्गुलीषु
श्री रक्षेत्पादाधस्तलवासिनी॥
32 ॥
नखान् दंष्ट्राकराली च
केशांश्चैवोर्ध्वकेशिनी।
रोमकूपेषु कौबेरी त्वचं
वागीश्वरी तथा॥ 33॥
रक्त
मज्जावसामांसान्यस्थिमेदांसि पार्वती।
अन्त्राणि कालरात्रिश्च
पित्तं च मुकुटेश्वरी॥
34 ॥
पद्मावती पद्मकोशे कफे
चूडामणिस्तथा।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु॥
35 ॥
शुक्रं ब्रह्माणि मे
रक्षेच्छायां छत्रेश्वरी तथा।
अहंकारं
मनो बुद्धिं रक्षेन्मे
धर्मधारिणी॥ 36॥
प्राणापानौ तथा व्यानमुदानं
च समानकम्। वज्रहस्ता च मे
रक्षेत्प्राणं
कल्याणशोभना॥ 37॥
रसे रूपे च गन्धे च शब्दे
स्पर्शे च योगिनी। सत्त्वं
रजस्तमश्चैव
रक्षेन्नारायणी सदा॥ 38॥
आयू रक्षतु वाराही धर्म
रक्षतु वैष्णवी। यश :
कीर्ति च लक्ष्मीं च धनं
विद्यां च चक्रिणी॥ 39॥
गोत्रमिन्द्राणि मे
रक्षेत्पशून्मे रक्ष
चण्डिके। पुत्रान्
रक्षेन्महालक्ष्मीर्भार्या रक्षतु
भैरवी॥ 40॥
पन्थानं
सुपथा रक्षेन्मार्ग
क्षेमकरी तथा। राजद्वारे
महालक्ष्मीर्विजया सर्वत:
स्थिता॥41॥
रक्षाहीनं तु यत्स्थानं
वर्जितं कवचेन तु। तत्सर्व
रक्ष मे
देवि जयन्ती पापनाशिनी॥
42 ॥
पदमेकं न गच्छेत्तु
यदीच्छेच्छुभमात्मन:।
कवचेनावृतो नित्यं यत्र
यत्रैव गच्छति॥ 43॥
तत्र तत्रार्थलाभश्च विजय:
सार्वकामिक:। यं यं
चिन्तयते कामं तं तं
प्रापनेति निश्चितम्।
परमैश्वर्यमतुलं
प्राप्स्यते भूतले
पुमान्॥ 44॥
निर्भयो जायते मर्त्य:
संग्रामेष्वपराजित:।
त्रैलोक्ये तु भवेत्पूज्य:
कवचेनावृत: पुमान्॥45॥
इदं तु देव्या: कवचं
देवानामपि दुर्लभम्। य:
पठेत्प्रयतो नित्यं
त्रिसन्धयं
श्रद्धयान्वित :॥46॥
दैवी कला भवेत्तस्य
त्रैलोक्येष्वपराजित:।
जीवेद् वर्षशतं
साग्रमपमृत्युविवर्जित:॥
47॥
नश्यन्ति व्याधय: सर्वे
लूताविस्फोटकादय:। स्थावरं
जङ्गमं चैव कृत्रिमं
चापि यद्विषम्॥ 48॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले।
भूचरा : खेचराश्चैव
जलजाश्चोपदेशिका:॥49॥
सहजा कुलजा माला डाकिनी शकिनी तथा।
अन्तरिक्षचरा घोरा डाकिन्यश्च
महाबला :॥50॥
ग्रहभूतपिशाचाश्च
यक्षगन्धर्वराक्षसा:।
ब्रह्मराक्षसवेताला:
कूष्माण्डा भैरवादय:॥51॥
नश्यन्ति दर्शनात्तस्य
कवचे हृदि संस्थिते।
मानोन्नतिर्भवेद्
राज्ञस्तेजोवृद्धिकरं
परम्॥ 52॥
यशसा वर्धते
सोऽपि कीर्तिमण्डितभूतले।
जपेत्सप्तशतीं चण्डीं कृत्वा तु
कवचं पुरा॥ 53॥
यावद्भूमण्डलं धत्ते
सशैलवनकाननम्।
तावत्तिष्ठति मेदिन्यां संतति:
पुत्रपौत्रिकी॥54॥
देहान्ते परमं स्थानं
यत्सुरैरपि दुर्लभम्।
प्रापनेति पुरुषो नित्यं
महामायाप्रसादत :॥55॥
लभते परमं रूपं शिवेन सह
मोदते॥ \॥56॥

No comments:

Post a Comment

नई पोस्ट

हिन्दु धर्म ने ही विश्व को सहिष्णुता का पाठ पढ़ाया

____________________________________________ हिन्दू-धर्मका हित-साधन प्रकार ही विश्वके समस्त धर्मों एवं वर्गोसे भिन्न है। यहाँ किसीको हिन्दू ...